(क) मक्षिका गजस्य कर्णे शब्दं ____________।

(ख) अन्धः गजः पिपासया जलाशयं ____________ ।

(ग) काष्ठकूटः तस्य नयने ____________ ।

(घ) सः गजः तत्र ____________ ।

(ङ) गज: गर्तस्य अन्तः ____________ ।

स्फोटयिष्यति स्म
पतिष्यति स्म
करिष्यति स्म
गमिष्यति स्म
आगमिष्यति स्म

Right

Wrong