(क) बुभुक्षया शृगालः कुत्र गच्छति ?

(ख) कः श्रान्तः खिन्नः च भवति ?

(ग) शृगालस्य मुखे किं जायते ?

(घ) पाठे 'तृषा' पदस्य समानार्थकः शब्दः कः?

(ङ) शृगालः वने किं पश्यति?

द्राक्षाफल
रस:
वनं
तृष्णा
शृगालः

Right

Wrong