(क) बुभुक्षया शृगालः कुत्र गच्छति ?
(ख) कः श्रान्तः खिन्नः च भवति ?
(ग) शृगालस्य मुखे किं जायते ?
(घ) पाठे 'तृषा' पदस्य समानार्थकः शब्दः कः?
(ङ) शृगालः वने किं पश्यति?
Right
Wrong