(क) जनाः ______________ रेलयानेन भ्रमन्ति ।

(ख) कार्यव्यापरयोः सुविधां दृष्ट्वा जना: ______________ गच्छन्ति ।

(ग) मैट्रो रेलयानम् दिल्ली नगरस्य ______________ अस्ति ।

(घ) मैट्रोयानस्य ______________ वातानुकूलिताः सन्ति ।

(ङ) यूरोपीयैः ______________ तीव्रगतिका रेलसेवां प्रवर्तिता ।

गौरवं
नगराणि
कक्षान्
वैज्ञानिकै:
तीव्रगतिं

Right

Wrong