(क) भारतदेशे सर्वत्र विकासः कदा जात: ?

(ख) जनाः कानि प्रति धावन्ति ?

(ग) जनसंख्यया सह केषां संख्या अपि वर्धते ?

(घ) कै: तीव्रगतिका रेल सेवा प्रवर्तिता ?

(ङ) मैट्रोरेलसेवायाः कति रूपे स्तः ?

(च) भारतस्य राजधान्याः गौरवं किम् कथ्यते?

द्वे स्वरुपे
मैट्रो
वाहनानां
नगराणि
स्वतंत्रा - प्राप्ति
मैट्रो रेलयानं

Right

Wrong