(क) स्कन्दपुराणस्य ______________ अस्याः वाराणस्याः विस्तरेण वर्णनं वर्तते ।
(ख) यत्र भगवान् बुद्धः प्रथमं ______________ शिष्येभ्यः अददात् ।
(ग) अत्रैव ______________ प्रसिद्धं सुवर्णचूडमन्दिरम् अस्ति ।
(घ) वाराणस्यां गङ्गायाः तीरे अनेकाः ______________ घट्टाः सन्ति ।
(ङ) अत्रैव एकम् ______________ नामकं तीर्थमस्ति ।
(च) ग्रहणसमये अपि अत्र महान् ______________ एकत्रः भवति ।
(च) वाराणसी भारतस्य सुप्रसिद्धं पुरातनं ______________ अस्ति ।
Right
Wrong