(क) स्कन्दपुराणस्य ______________ अस्याः वाराणस्याः विस्तरेण वर्णनं वर्तते ।

(ख) यत्र भगवान् बुद्धः प्रथमं ______________ शिष्येभ्यः अददात् ।

(ग) अत्रैव ______________ प्रसिद्धं सुवर्णचूडमन्दिरम् अस्ति ।

(घ) वाराणस्यां गङ्गायाः तीरे अनेकाः ______________ घट्टाः सन्ति ।

(ङ) अत्रैव एकम् ______________ नामकं तीर्थमस्ति ।

(च) ग्रहणसमये अपि अत्र महान् ______________ एकत्रः भवति ।

(च) वाराणसी भारतस्य सुप्रसिद्धं पुरातनं ______________ अस्ति ।

ज्ञानोपदेशं
विश्वनाथस्य
मनोहराः
विद्याकेन्द्रमपि
जनसमुदायः
पिशाचमोचनं
काशीखण्डे

Right

Wrong