(क) वाराणसीनगर्याः प्राचीनं नामं किम् अस्ति ?

(ख) कस्मिन् पुराणे वाराणस्याः विस्तरेण वर्णनं विहितम् ?

(ग) इयं नगरी कुत्र स्थिता अस्ति ?

(घ) भारतस्य सुप्रसिद्धं विद्याकेन्द्रं कः ?

(ङ) वाराणसी कीदृशी नगरी अस्ति ?

(च) भारतमाता मन्दिरं कुत्र अस्ति ?

स्कन्दपुराणे
काशी हिन्दू विश्वविद्यालयः
गंगायाः पवित्र तट
पवित्रं मुक्तदायनी नगरी
काशी
वाराणसी नगरी

Right

Wrong