(क) वाराणसीनगर्याः प्राचीनं नामं किम् अस्ति ?
(ख) कस्मिन् पुराणे वाराणस्याः विस्तरेण वर्णनं विहितम् ?
(ग) इयं नगरी कुत्र स्थिता अस्ति ?
(घ) भारतस्य सुप्रसिद्धं विद्याकेन्द्रं कः ?
(ङ) वाराणसी कीदृशी नगरी अस्ति ?
(च) भारतमाता मन्दिरं कुत्र अस्ति ?
Right
Wrong