(क) नदी - जनाः मम ______________ जलं दूषयन्ति ।

(ख) वृक्षः - तव कथनं त सत्यमेव निरन्तरं __________ वयं तु __________ नष्टाः भवामः ।

(ग) नदी - कच्छपाः, मत्स्यादय सर्व जलचराः ______________ सन्ति ।

(घ) वृक्षः - मनसि एतावती ______________ बृहन्नपि वयं फलानि अर्पयन्ति ।

व्यथां
संत्रस्ता:
रासायनिकै:
समूला:
कर्तनेन

Right

Wrong