(क) सः जलाशस्य तीरे अश्रूप्रवाहयन् ______________ ।

(ख) जलं विना जलचराः नष्टाः ______________ ।

(ग) सः मत्स्यान् आकाशमार्गेण ______________ ।

(घ) सर्वे विशालतरं जलाशयं ______________ ।

(ङ) अन्यथा तव ग्रीवाम् छिन्नां ______________ ।

अकरोत्
गच्छेयुः
भविष्यन्ति
नेष्यामि
अतिष्ठत्

Right

Wrong