(क) ______________ न्यसेत् पादम्।

(ख) चत्वारि तस्य ______________ आयुर्विद्यायशोबलम्।

(ग) ______________ सर्वत्र वै धनम्।

(घ) माता मित्रं पिता चेति ______________ त्रितयं हितम् ।

(ङ) वस्त्रपूतं जलं ______________ ।

दृष्टिपूतम्
मनःपूतम्
वर्धते
वर्धन्ते
विद्या
शीलम्
कार्यवशात्
स्वभावात्
पिबेत्
पिबेयुः

Right

Wrong