(क) _________________________ असौ यत्नः क्रियमाणः आसीत्।

(ख) एतेन वैदेशिकाः अतिक्रमणकारिणः __________________________

(ग) अन्यः कोऽपि मार्गः एव __________________________ तत्र अयुध्यत् ।

(घ) परन्तु परिस्थिते: __________________________ युद्धम् आरब्धम्।

(ङ) आरम्भे पाकिस्थानम् __________________________ यत् ते तेषां सैनिकाः ।

(च) परम् आत्मरक्षणे वयम् __________________________ वा इति ।

अतिक्रमणकारिणां निरसनाय
न कदापि अलसाः उपेक्षावन्तः
एतत् न अङ्ग्य करोत्
सीमानियंत्रणरेखां निसंकोचम् उल्लंङ्हय अष्टकिलोमीटर दूरम् अन्तः प्रविष्टाः
महता तदा एव ज्ञाता यदा
नास्तिइति भारतीय सेना

Right

Wrong