स्वकर्मणा तम् अभ्यर्च्य
कर्मण्येव अधिकारः ते
योगस्थः कुरु कर्माणि
सिद्धयसिद्धयोः समो भूत्वा
नियतं कुरु कर्म त्वम्
कर्म ज्यायः हि अकर्मणः।
सङ्गं त्यक्त्वा धनञ्जय।
मा फलेषु कदाचन।
सिद्धिं विन्दति मानवः।
समत्वं योगः उच्यते।
उचित उत्तर से मिलान कीजिये
(Match with the correct answer.)
स्वकर्मणा तम् अभ्यर्च्य
कर्मण्येव अधिकारः ते
योगस्थः कुरु कर्माणि
सिद्धयसिद्धयोः समो भूत्वा
नियतं कुरु कर्म त्वम्
कर्म ज्यायः हि अकर्मणः।
सङ्गं त्यक्त्वा धनञ्जय।
मा फलेषु कदाचन।
सिद्धिं विन्दति मानवः।
समत्वं योगः उच्यते।