उचित उत्तर से मिलान कीजिये

(Match with the correct answer.)

जीवन-यापनाय अपि कर्म अनिवार्यम् ।

कर्मफलस्य आशया कर्म न कुर्यात्, कर्त्तव्य-भावेन एव कुर्यात् ।

कर्त्तव्यपालनम् एव जगदीश्वरस्य पूजनम्, कर्त्तव्य - पालनेन जीवनं सफलम् भवति ।

आसक्तिं परित्यज्य समभावेन कर्म कुर्यात्