मा कर्मफलहेतुर्भूः
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय
शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः
जीवन-यापनाय अपि कर्म अनिवार्यम् ।
कर्मफलस्य आशया कर्म न कुर्यात्, कर्त्तव्य-भावेन एव कुर्यात् ।
कर्त्तव्यपालनम् एव जगदीश्वरस्य पूजनम्, कर्त्तव्य - पालनेन जीवनं सफलम् भवति ।
आसक्तिं परित्यज्य समभावेन कर्म कुर्यात्