शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) उचितं अकारान्तं शब्दं चिनुत-

i.देव
ii.राधा
iii.मक्षिका
iV.साधु

(ख) ‘वृक्ष’ शब्दस्य द्विवचनं चिनुत-

i.वृक्षः
ii.वृक्षौ
iii.वृक्षान्
iV.वृक्षा

(ग) ‘अश्व’ शब्दस्य बहुवचनं चिनुत-

i.अश्व:
ii.अश्वौ
iii.अश्वाः
iV.अश्वेन

(घ) ‘शुक’ शब्दस्य एकवचनं चिनुत-

i. शुकाः
ii.शुकौ
iii.शुकः
iV.शुक