शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) उचितं अकारान्तं शब्दं चिनुत-

i.देव
ii.राम
iii.मक्षिका
iV.साधु

(ख) 'राधा' शब्दस्य द्विवचनं चिनुत-

i.राधाः
ii.राधे
iii.राधाम्
iV.राधा

(ग) 'कोकिला' शब्दस्य बहुवचनं चिनुत-

i.कोकिला:
ii.कोकिले
iii.कोकिलया
iV.कोकिला

(घ) 'मक्षिका' शब्दस्य एकवचनं चिनुत-

i. मक्षिकाः
ii.मक्षिके
iii.मक्षिक:
iV.मक्षिका