शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) उचितं अकारान्तं नपुंसकलिंग शब्दं चिनुत-

i.नेत्र
ii.मक्षिका
iii.गीता
iV.साधु

(ख) 'पुष्प' शब्दस्य द्विवचनं चिनुत-

i.पुष्पे
ii.पुष्पम्
iii.पुष्प
iV.पुष्पौ

(ग) 'रत्न' शब्दस्य बहुवचनं चिनुत-

i.रत्नम्
ii.रत्ने
iii. रत्नाः
iV.रत्नानि

(घ) 'फल' शब्दस्य एकवचनं चिनुत-

i. फले
ii.फलम्
iii.फलौ
iV.फलानि