शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) तद् शब्दस्य पुल्लिंगरूपम् चिनुत-

i.सः
ii.सा
iii.ते
iV.तानि

(ख) तद् शब्दस्य स्त्रीलिंगरूपम् चिनुत-

i.सः
ii.सा
iii.तौ
iV.तम्

(ग) तद् शब्दस्य नपुंसकलिंगरूपम् चिनुत-

i.सः
ii.सा
iii. तानि
iV.तान्

(घ) एतद् शब्दस्य द्विवचनस्य रूपम् चिनुत-

i. एतौ
ii.एषः
iii.एताः
iV.एषा