शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) विश्वस्य प्राचीनतमा भाषा का अस्ति ?

i.पालि
ii.अपभ्रंशः
iii.संस्कृतम्
iV.प्राकृतम्

(ख) इंग्लैण्ड देशवासिनः कं 'द्वितीय शेक्सपीयर' इति कथयन्ति ?

i.व्यासम्
ii.वेदव्यासम्
iii.बाणभट्टम्
iV.कालिदासम्

(ग) कस्याः आशीर्वादेन सः विद्वान् अभवत्?

i.महादेव्याः
ii.उमायाः
iii.महाकाल्याः
iV.शारदाया:

(घ) कविकुलगुरुः कः अस्ति?

i. श्रीहर्षः
ii.भासः
iii.भवभूतिः
iV. कालिदासः

(ङ) कालिदासः कस्य नवरत्नेषु प्रमुखः आसीत्?

i. चन्द्रगुप्तस्य
ii.बिम्बिसारस्य
iii.विक्रमादित्यस्य
iV.विरोचनस्य

(च) कालिदासस्य कासु शब्दानाम् उचितः प्रयोगः दृश्यते ?

i. नाटकेषु
ii.गीतिकाव्येषु
iii.रचनासु
iV.उपमासु