(क) विश्वस्य प्राचीनतमा भाषा का अस्ति ?
(ख) इंग्लैण्ड देशवासिनः कं 'द्वितीय शेक्सपीयर' इति कथयन्ति ?
(ग) कस्याः आशीर्वादेन सः विद्वान् अभवत्?
(घ) कविकुलगुरुः कः अस्ति?
(ङ) कालिदासः कस्य नवरत्नेषु प्रमुखः आसीत्?
(च) कालिदासस्य कासु शब्दानाम् उचितः प्रयोगः दृश्यते ?