शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) 'दृष्ट्वा' अत्र कः प्रत्ययः ?

i.कत्वा
ii. त्व
iii.वा
iV. त्वा

(ख) 'मूढ:' इत्यस्य विलोमपदं किम् ?

i.कविः
ii.पण्डितः
iii.मुनिः
iV.साधुः

(ग) 'मूढ:' इत्यस्य विलोमपदं किम् ?

i.विद्वान्
ii.उचितः
iii.सिद्धहस्तः
iV.कविः