Your browser does not support the audio element.
शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)
Your browser does not support the audio element.
(क) 'परित्यज्य' पदे किम् उपसर्गम् ?
i.
प
ii.
परित्
iii.
परि
iV.
त्यज्य
(ख) 'त्वाम् ' पदस्य मूलशब्दं किम् ?
i.
युष्मद्
ii.
युवाम्
iii.
त्वम्
iV.
युयम्
(ग) 'तस्याहम् ' पदस्य संधिविच्छेदम् अस्ति ?
i.
तस्य + हम्
ii.
तस्या + हम्
iii.
तस्य + अहम्
iV.
तस् + अहम्
(घ) 'नरकस्येदम्' पदस्य संधिविच्छेदम् अस्ति ?
i.
नरकस्य + इदम्
ii.
नरकस्ये + दम्
iii.
नरकस्य + दम्
iV.
नरकस्ये + इदम्
Your browser does not support the audio element.