शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) 'परित्यज्य' पदे किम् उपसर्गम् ?

i.
ii.परित्
iii.परि
iV.त्यज्य

(ख) 'त्वाम् ' पदस्य मूलशब्दं किम् ?

i.युष्मद्
ii.युवाम्
iii.त्वम्
iV.युयम्

(ग) 'तस्याहम् ' पदस्य संधिविच्छेदम् अस्ति ?

i.तस्य + हम्
ii.तस्या + हम्
iii.तस्य + अहम्
iV.तस् + अहम्

(घ) 'नरकस्येदम्' पदस्य संधिविच्छेदम् अस्ति ?

i. नरकस्य + इदम्
ii.नरकस्ये + दम्
iii.नरकस्य + दम्
iV.नरकस्ये + इदम्