शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) तत्र शब्दस्य विलोमपदं

i.अत्र
ii.यत्र
iii.कुत्र
iV.

(ख) 'इत्येव' पदस्य संधिविच्छेदं

i.इत् + येव
ii. इति + एव
iii. इति + येव
iV.इत्ये + व

(ग) 'पश्यति' पदस्य मूल धातुः कः

i.दृश्
ii.पश्
iii.पश्य
iV.किमपि न

(घ) 'वामतः ' पदस्य विलोमपदं

i. दक्षिणतः
ii.पृष्ठतः
iii.अग्रतः
iV.मूलतः