शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) सह के योग में कौन-सी विभक्ति होती है?

i.प्रथमा
ii.द्वितीया
iii.तृतीया
iV.चतुर्थी

(ख) __________ सह बालकः गच्छति ।

i.पिता
ii.पित्रा
iii.पितरम्
iV.पित्रे

(ग) अलम् __________

i.कोलाहलं
ii.कोलाहलेन
iii.कोलाहलस्य
iV.कोलाहलात्

(घ) स __________ लिखति ।

i. कलमम्
ii.कलमस्य
iii.कलमाय
iV.कलमेन