शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) दीपावली कस्य महोत्सवः अस्ति ?

i.तमः
ii.रात्रौ
iii.प्रकाशस्य
iV.दिनस्य

(ख) दीपावली - महोत्सवे रात्रौ किं भवति ?

i.लक्ष्मीपूजनम्
ii.गणेशपूजनम्
iii.रामपूजनम्
iV.पार्वतीपूजनम्

(ग) 'विद्यालयः' पदस्य संधिविच्छेदम् अस्ति-

i.विद्य + आलय:
ii.विद्या + अलयः
iii.विद्या + आलयः
iV.विद् + लय:

(घ) 'चित्रैः' इतिपदे का विभक्ति अस्ति ?

i. प्रथमा
ii.तृतीया
iii.द्वितीया
iV.चतुर्थी