शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) के तृषार्तः आसन् ?

i.गजयूथ:
ii.शशकाः
iii.मृगः

(ख) सरस्तीरे के वसन्ति स्म ?

i.वर्तिकाः
ii. शशका:
iii.अश्वः

(ग) कः उपायं अवदत् ?

i.वृद्धः शशकः
ii.यूथपतिः
iii.प्रसीदः

(घ) शिलिमुखः कुत्र स्थित्वा यूथपतिं संवादयत् ?

i. सरोवर-तटे
ii.शिलाखण्डे
iii.नदी

(ङ) यूथपतिः जले किं अपश्यत् ?

i. चन्द्रबिम्बं
ii.चन्द्रं
iii.सूर्यं