शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) पुरा अस्माकं देशस्य नाम किम् आसीत् ?

i. भारतम्
ii. आर्यावर्तः
iii. भरतः

(ख) गिरिराज : हिमालयः कस्यां दिशायाम् अस्ति ?

i. पूर्वदिशायाम्
ii. उत्तरदिशायाम्
iii. पश्चिमदिशायाम्

(ग) गंगा कीदृशी नदी अस्ति?

i. विशाला
ii. पवित्रा
iii. लघुतमा

(घ) अस्माकं देशस्य क्षेत्राणि काः सिञ्चन्ति ?

i. पर्वताः
ii. महासागराः
iii. नद्यः