शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) सहसा केषां ध्वनिः अभवत्?

i. सभासदानाम्
ii. सेवकानाम्
iii. काकानाम्

(ख) आकाशे के उत्पतन्ति स्म ?

i. काका:
ii. पतंगा:
iii. वायुयानानि

(ग) 'नगरे कति काकाः सन्ति?' इति कः अपृच्छत् ?

i. बीरबलः
ii. अकबर:
iii. सेवक:

(घ) केषाम् ऐक्यं जगति प्रसिद्धम् अस्ति ?

i. नृपानाम्
ii. काकानाम्
iii. सेवकानाम्

(ङ) मन्दं मन्दं कः हसति ?

i. काकः
ii. बीरबल:
iii. अकबरः