शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) अस्माकं देशे बहूनि सन्ति ।

i. इमारत:
ii. नदी
iii. तीर्थस्थानानि

(ख) वाराणसी पवित्रे तटे विराजमाना अस्ति

i. गङ्गाया:
ii. गंगोत्री:
iii. यमुनाः

(ग) अत्र विशेष रूपेण मेला लगति ।

i. दीपोत्सवः
ii. शिवरात्रिदिने
iii. तीर्थमेला:

(घ) अपि अत्र महान् जनसमुदायः एकत्र भवति ।

i. आश्रमः
ii. विद्याकेन्द्रमपि
iii. ग्रहणसमये: