शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) धीवरः किं प्राप्तः ?

i. मत्स्याः
ii. स्वर्णमत्स्यं
iii. स्वर्णः

(ख) कः तं राजसभां गन्तुम् निवारयत् ?

i. द्वारपालः
ii. सैनिकाः
iii. सेवक:

(ग) राजा कति स्वर्ण मुद्राणि दातुम् आदिशत् ?

i. शतम्
ii. पञ्चाशत्
iii. पञ्चम्

(घ) धीवरः किम् पुरस्कारं इच्छति स्म ?

i. पञ्चाशत् दण्डप्रहारा:
ii. सहस्त्रस्वर्णमुद्राणि
iii. मुद्राणि

(ङ) द्वारपालः तस्मात् किं इच्छति?

i. स्वर्णमत्स्यः
ii. अर्द्ध पुरस्कारम्
iii. दण्ड: