शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) बालकाः कस्मात् पीडिताः सन्ति?

i. आतपेन
ii. शीतेन
iii. ग्रीष्मेन

(ख) केषाम् रक्षणे पर्यावरणस्य रक्षणम् ?

i. जलस्य
ii. वृक्षाणाम्
iii. तडागः

(ग) पर्यावरणस्य आधाराः के?

i. मेघाः
ii. वृक्षा:
iii. मृगाः

(घ) वृक्षाः किं प्रदाय पर्यावरणं शुद्धं कुर्वन्ति ?

i. आक्सीजनं
ii. फलानि
iii. भवति

(ङ) वृक्षाः केभ्यः धैर्यस्य शिक्षां यच्छन्ति ?

i. स्वस्थजनेभ्यः
ii. सन्तप्तजनेभ्यः
iii. सन्तप्तेभ्याः