Your browser does not support the audio element.
शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)
Your browser does not support the audio element.
(क) जलाशयः कुत्र आसीत् ?
i.
वने
ii.
नगरे
iii.
पर्वतस्याञ्चले
(ख) जलाशयस्य तटे कः स्थितः आसीत्?
i.
वृक्षः
ii.
वकः
iii.
कुलीरकः
(ग) वृद्धः वकः किं कर्तुम् असमर्थः अभवत्?
i.
वार्ता करणं
ii.
मत्स्यानां वधं
iii.
उत्पतितुम्
(घ) वकः मत्स्यान् कुत्र अनयत् अखादत् च ?
i.
अन्य - जलाशये
ii.
सघन वने
iii.
शिलायाम्
(ङ) कः वकस्य ग्रीवां धृत्वा उत्पतत् ?
i.
कुलीरकः
ii.
मत्स्यः
iii.
कच्छपः
Your browser does not support the audio element.