शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) भारतः कस्मिन् वर्षे स्वतन्त्रः अभवत्?

i. 1947 तमे वर्षे
ii. 1950 तमे वर्षे
iii. 1946 तमे वर्षे

(ख) गणतन्त्र दिवसः कस्यां तारिकायां समायोज्यते ?

i. अगस्तमासस्य पञ्चदशतिथौ
ii. जनवरीमासस्य षड्विंशति तिथौ
iii. फरवरीमासस्य पञ्चदशति

(ग) रात्रौ भवनेषु कैः प्रकाशः क्रियते ?

i. विद्युद्दीपकैः
ii. दीपकैः
iii. विद्युदभावी

(घ) राज्येषु कै: समारोहं समायोज्यते ?

i. राष्ट्रपति महोदयेन
ii. मुख्यमंत्रिभिः
iii. प्रधानमंत्री:

(ङ) 1950 ईशवीयाब्दे किं अभवत्?

i. भारतः स्वतन्त्रः अभवत्
ii. नवीनं संविधानं संचारितम्
iii. भारतः कैदः अभवत्