शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) कस्य आयुर्विद्यायशोबलं वर्धन्ते ?

i. मधुरभाषिणः
ii. वृद्धोपसेविनः
iii. भागधेयं

(ख) कीदृशी वाणी पुरुषं प्रह्लादयति ?

i. मधुरा
ii. शीतला
iii. परिश्रमं

(ग) संसारे का उन्नतिकारकः अस्ति ?

i. विद्या
ii. सत्संगतिः
iii. संसर्ग:

(घ) साहित्य - संगीत - कला - विहीनः कीदृशः भवति ?

i. विद्वान्
ii. साक्षात्पशुः
iii. विषाण

(ङ) वर्तमानेन कालेन के वर्तयन्ति ?

i. विचक्षणाः
ii. मूर्खा:
iii. श्रमवती