शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) एकलव्यः कः आसीत्?

i. राजपुत्रः
ii. भिल्लः बालः
iii. आचार्य

(ख) कः कथां पठति स्म ?

i. शिवेनः
ii. आचार्यः
iii. बालकः

(ग) एकलव्यस्य रूचिः कस्यां आसीत्?

i. गुरु-सेवायाम्
ii. धनुर्विद्यायां
iii. आचार्यस्य

(घ) आचार्यः द्रोणः कान् पाठयति स्म ?

i. स्वपुत्रान्
ii. राजपुत्रान्
iii. सेवक:

(ङ) 1950 ईशवीयाब्दे किं अभवत्?

i. पाण्डवाः
ii. एकलव्यः
iii. भिल्लः