शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) राजा कम् न्यायधीशः नियुक्तवान् ?

i. धूर्तम्
ii. नसीरूद्दीनम्
iii. न्यायधीशः

(ख) धूर्तः मार्गे गच्छन् कम् अपश्यत् ?

i. काष्ठकारम्
ii. न्यायाधीशम्
iii. अध्यापकः

(ग) धूर्तः काष्ठकारम् कुत्र अनयत् ?

i. देवालये
ii. न्यायालये
iii. गृहम्

(घ) सः धूर्तः किम् वाञ्छति स्म ?

i. धनम्
ii. किञ्चिदपि न
iii. सहसा

(ङ) क: बुद्धिमान् आसीत्?

i. धूर्त:
ii. नसीरूद्दीन:
iii. व्यक्तिः