शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) भारतस्य एकः मुख्यः उत्सवः अस्ति ।

i.दीपोत्सवः
ii.होलिका
iii.वसन्त पञ्चमी

(ख) महालक्ष्मीदेव्याः पूजा अमावस्यायां भवति ।

i.कार्तिकमासस्य
ii. माद्यमासस्य
iii.शुक्लपक्षः

(ग) भगवती सत्वगुणी अस्ति।

i.नारायणी
ii.सरस्वती
iii.लक्ष्मी

(घ) इयं पूजा करणीया ।

i. प्रातकाले
ii.रात्रिकाले
iii.संध्याकाले