शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) नृपः कृष्णदेवरायः कस्मै प्रीणति स्म ?

i.तेनालीरामन् महोदयाय
ii.स्वपुत्राय
iii.सैनिकाय

(ख) नृपः सर्वेभ्यः किम् अयच्छत् ?

i.पुरस्कारम्
ii. स्वर्णमुद्राः
iii.दण्डम्

(ग) वस्तूनां क्रयात् पूर्वं किम् आवश्यकम् आसीत् ?

i.भोजनम्
ii.नृपस्य आज्ञा
iii.नृपस्य मुखदर्शनम्

(घ) नृपस्य आज्ञां स्मृत्वा सर्वे कीदृशाः अभवन्?

i. हर्षिता:
ii.भयभीताः
iii.उदासीनाः

(ङ) वस्तूनि कः क्रीतवान् ?

i. सभासदाः
ii.तेनालीरामन्
iii.कृष्णदेव रायः