शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) पुरा हस्तिनापुरे नाम एकः नृपः अभवत् ।

i.शान्तनुः
ii.लक्ष्मणः
iii.धीवरं

(ख) पुत्रेण सः तस्मै वरमयच्छ्त।

i.शोकाकुल:
ii. अज्ञार्थक
iii.प्रीणित:

(ग) यावत् अर्थ किम् अस्ति ?

i.तब तक
ii.हमेशा
iii.जब तक

(घ) देवव्रतः कस्याः पुत्रः आसीत्?

i. गंगायाः
ii.गंगोत्री:
iii.यमुनाय