शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) नद्याम् एकः वसति स्म ।

i.मकरः
ii.सिंह:
iii.वानरः

(ख) एकस्मिन् नदीतटे सघनः आसीत् ।

i.निम्बः
ii. देवदारुः
iii.जम्बूवृक्षः

(ग) तस्योपरि एकः वसति स्म ।

i.वानरः
ii.सिंह:
iii.मकर:

(घ) कालान्तरे मकरेण सह तस्य अभवत् ।

i. मैत्री
ii.रिश्तेदारी
iii.दुश्मन: