शुद्धं विकल्पं चिनुत। (शुद्ध विकल्प चुनिए।) (Choose the correct option.)

(क) भारतस्य कन्याकुमारी नामधेया नगरी अस्ति ।

i.पश्चिमकोणे
ii.दक्षिणकोणे
iii.उत्तरकोणे

(ख) त्रयाणं सागराणां संगमस्थली अस्ति |

i.यमुनोत्री
ii. गंगोत्री
iii.कन्याकुमारी

(ग) एते त्रयः भारतवर्षस्य पदतलं सततं प्रक्षालयन्ति ।

i.तड़ागाः
ii.समुद्राः
iii.नदी