सही अथवा गलत बताइये

(क) देवव्रतः हस्तिनापुरस्य उत्तराधिकारी आसीत् ।
(ख) राजा शान्तनुः सत्यवत्या रूप लावण्यं दृष्ट्वा मोहितः अभवत् ।
(ग) राजा शान्तनुः बलपूर्वकं सत्यवत्या सह विवाहम् अकरोत् ।
(घ) भीष्मः जीवनपर्यन्तं ब्रह्मचयम् अपालयत् ।

Right

Wrong